वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣श्वी꣢ र꣣थी꣡ सु꣢रू꣣प꣢꣫ इद्गोमा꣣ꣳ य꣡दि꣢न्द्र ते꣣ स꣡खा꣢ । श्वा꣣त्रभा꣢जा꣣ व꣡य꣢सा सचते꣣ स꣡दा꣢ च꣣न्द्रै꣡र्या꣣ति स꣣भा꣡मु꣢꣯प ॥२७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अश्वी रथी सुरूप इद्गोमाꣳ यदिन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥२७७॥

मन्त्र उच्चारण
पद पाठ

अ꣣श्वी꣢ । र꣣थी꣢ । सु꣣रूपः꣢ । सु꣣ । रूपः꣢ । इत् । गो꣡मा꣢꣯न् । यत् । इ꣣न्द्र । ते । स꣡खा꣢꣯ । स । खा꣣ । श्वात्रभा꣡जा꣢ । श्वा꣣त्र । भा꣡जा꣢꣯ । व꣡य꣢꣯सा । स꣣चते । स꣡दा꣢꣯ । च꣣न्द्रैः꣢ । या꣣ति । सभा꣢म् । स꣣ । भा꣢म् । उ꣡प꣢꣯ ॥२७७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 277 | (कौथोम) 3 » 2 » 4 » 5 | (रानायाणीय) 3 » 5 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, राजा और आचार्य की मैत्री का फल कहा गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) दुःखविदारक, सुखदाता परमैश्वर्यशाली जगदीश्वर राजन् वा आचार्य ! (यत्) जब कोई (ते) आपका (सखा) मित्र हो जाता है, तब वह (अश्वी) प्रशस्त घोड़ों का स्वामी और प्रशस्त मन, प्राण एवं इन्द्रियों का स्वामी, (रथी) प्रशस्त स्थलयानों, जलयानों एवं विमानों का स्वामी और प्रशस्त मानव-देह रूप रथ का स्वामी, (सुरूपः) प्रशस्त रूप एवं प्रशस्त गुणों का स्वामी, और (गोमान्) प्रशस्त गौओं, भूमियों तथा वाणियों आदि का स्वामी (इत्) अवश्य हो जाता है। (सः) वह (सदा) हमेशा (श्वात्रभाजा) धनवाली, विज्ञानवाली और शीघ्र किये जानेवाले कर्मोंवाली (वयसा) आयु से (सचते) संयुक्त होता है, और (चन्द्रैः) चन्द्रमा के समान आह्लादक गुणों से युक्त होकर (सभाम्) प्रजा की सभा, विद्वानों की सभा और राजसभा में (उपयाति) जाता है ॥५॥ इस मन्त्र में श्लेषालङ्कार है ॥५॥

भावार्थभाषाः -

जो मनुष्य परमात्मा, राजा एवं आचार्य से मैत्री जोड़ लेता है वह पुरुषार्थी, बलवान्, वाग्मी, जितेन्द्रिय, मेधावी, रथवान्, अश्ववान्, गोमान्, प्राणवान्, धनवान्, विज्ञानवान्, कर्मवान्, गुणवान्, आयुष्मान् होकर जनता का नेतृत्व करता हुआ जनसभाओं, विद्वत्सभाओं और राजसभाओं में प्रतिष्ठा पाता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनृपत्याचार्याणां सख्यस्य फलमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) दुःखविदारक, सुखप्रद, परमैश्वर्यवन् जगदीश्वर नृपते आचार्य वा ! (यत्) यदा कश्चित् (ते) तव (सखा) मित्रम् जायते तदा सः (अश्वी) प्रशस्ताश्वः, प्रशस्तमनःप्राणेन्द्रियो वा, (रथी) प्रशस्तभूजलान्तरिक्षयानः, प्रशस्तमानवदेहरूपरथो वा, (सुरूपः) प्रशस्तकान्तिः, प्रशस्तगुणो वा, (गोमान्) प्रशस्तधेनुः, प्रशस्तभूमिः, प्रशस्तवागादिर्वा (इत्) निश्चयेन, भवतीति शेषः। सः (सदा) सर्वदा (श्वात्रभाजा२) श्वात्रं धनं विज्ञानं त्वरितं कर्म वा भजते इति श्वात्रभाक् तेन। श्वात्रम् इति धननाम। निघं० २।१०। श्वात्रतिः गतिकर्मा। निघं० २।१४। गत्यर्थाद् विज्ञानं गृह्यते। गतेस्त्रयोऽर्था ज्ञानं गमनं प्राप्तिश्चेत्यतः। श्वात्रमिति क्षिप्रनाम, आशु अतनं भवति। निरु० ५।३। तेन क्षिप्रं कर्म गृह्यते। (वयसा) आयुषा (सचते) समवैति, संयुज्यते। षच समवाये, भ्वादिः। किञ्च (चन्द्रैः३) चन्द्रवदाह्लादकैर्गुणैः सह। चदि आह्लादे धातोः ‘स्फायितञ्चि०। उ० २।१३’ इति रक् प्रत्ययः। (सभाम्) प्रजासभां, विद्वत्सभां, राजसभां च (उप याति) उपगच्छति ॥५॥ अत्र श्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

यो जनः परमात्मना नृपतिनाऽऽचार्येण च सान्निध्यं प्राप्नोति स पुरुषार्थी, बलवान्, वाग्मी, जितेन्द्रियो, मेधावी, रथवान्, अश्ववान्, गोमान्, प्राणवान्, धनवान्, विज्ञानवान्, कर्मवान्, गुणवान्, आयुष्मान् भूत्वा जनानां नेतृत्वमुद्वहन् जनसभासु विद्वत्सभासु राजसभासु च प्रतिष्ठां लभते ॥५॥

टिप्पणी: १. ऋ० ८।४।९ ‘गोमाँ इदिन्द्र’ ‘चन्द्रो याति’ इति पाठः। २. श्वात्रमिति क्षिप्रनाम। क्षिप्रं यत् सम्भजते तत् श्वात्रभाक्, तेन श्वात्रभाजा, क्षिप्रं संभजता इत्यर्थः, वयसा अन्नेन—इति वि०। श्वात्रं सुखं तद्भाजा वयसा अन्नेन—इति भ०। ३. चन्द्रैः श्वेतैः अश्वैः—इति वि०। हिरण्यैः युक्तः सन्—इति भ०। सर्वेषामाह्लादकैः स्तोत्रैः युक्तः सन्—इति सा०।